SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ भूमिवर्गः ॥] मणिप्रभाव्याख्यासहितः । १११ -सेतुराती स्त्रियां पुमान् । २ वामलूरश्च नाकुश्च वल्मीकं पुनपुंसकम् ।। १४ ।। ३ अयनं वर्त्म मार्याध्वपन्थानः एदवी सृतिः। मरणिः पद्धतिः पद्या वर्तन्येकपदीति च ॥ १५ ॥ ४ अतिपन्थाः सुपन्थाश्च सत्पथश्चार्धितेऽध्वनि। ५ व्यध्वो दुरध्वो विषयः कद्ध्वा कापथः समाः ॥ १६ ॥ ६ अपन्यास्त्वपथं ७ तुल्ये झाटकचतुष्पथे। ८ प्रान्तरं दूरशून्याऽध्दारकान्तारं वर्त्म दुर्गमम् ॥ १७॥ १ सेतुः (पु), मालिः ( + माली । स्नी), 'पुल' के २ नाम हैं । २ वामलुरः, नाकुः (२ पु), वल्मीकम् (+वाल्मीकम् । पुन), 'बामी, बम्घौट, दिमकाण' अर्थात् 'दीमकों द्वारा इकट्टी की हुई मिट्टीके हेर' के ३ नाम हैं ॥ __ ३ अयनम्, वर्म ( = वर्मन् । २ न), मार्गः, अध्वा ( = अध्वन् ), पन्थाः ( = पथिन् । + पयः । ३ पु), पदवी ( + पदविः), मृतिः, सरणिः (+ शरणिः ), पद्धतिः (+ पद्धती), पद्या, वर्तनी, (+ वर्तनि:, वर्मनिः), एकपदी (+एकपात् = एकपाद् । ७ स्त्रो), 'मार्ग, रास्ते के १२ नाम हैं । ४ अतिपन्था: ( = अतिपथिन् ), सुपन्थाः ( = सुपथिन् ), सरपथः (३ पु), अच्छे मार्ग' के नाम हैं। __ ५ व्यध्ना, दुरध्वः, विषयः, कध्धा (= कदध्वन्), कापथः (+कुपथः । ५ पु'), खराब मार्ग' के ५ नाम हैं । . इ अपन्थाः (= अपथिन् , पु), अपथम् (न), 'कुमार्ग खराब रास्ते' के २ नाम हैं । ७ शृङ्गाटकम्, चतुष्पथम् (२ न), 'चौरास्ता या चौक' के २ नाम हैं । ८ प्रान्तरम् (न), जिसमें बहुत दूरतक छाया और पानी नहीं मिले, उस रास्ते' का । नाम है। ९ कान्तारम् (षु न ), चोर, कण्टक और झाड़ो इत्यादिसे दुर्गम रास्ते' का नाम है ॥ १. 'विपथं-कापथं च क्लोरमाहुः, यद्वामनः-( 'पथः संख्याव्ययादेः' ) 'सङ्खथाम्बवपू. कस्य पथः क्लोवता' इति क्षी० स्वा. 'विप्रथकापथ' शम्दयोनपुंसकत्वमप्युक्तवान् ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016095
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorHargovind Shastri
PublisherChaukhamba Amarbharti Prakashan
Publication Year1968
Total Pages742
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy