SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ अमरकोषः। [प्रथमकाण्डेस्यात्कष्ट कृच्छ्रमाभीलं १ त्रिध्वेषां भेद्यगामि यत् । इति नरकवर्गः ।। ९॥ १०. अथ वारिवर्गः । २ समुद्रोऽब्धिरकूपारः पागवारः सरित्पतिः । उदम्बानुदधिः सिन्धुः सरस्वान् सागरोऽर्णवः ।। १ ।। रत्नाकरो जलनिधिर्शदापतिरपाम्पतिः । १ तस्य प्रभेदाः क्षीरोदो लवणोदस्तथापरे ॥ २॥ (+ अमानस्यम्), प्रसूतिजम् , कष्टम् ; कृच्छम् , अाभीलम् ( ६ न ), 'दुःख' के ९ नाम हैं। ('वस्तुतस्तु पीडा....... ४ 'मानसिक दुःख' के, 'आमन. स्यम्,.......' २ 'मनोविकार' अर्थात 'उदाप्ती' के और 'कष्टम,.........." ३ 'शारीरिक दुःख' के नाम है' ) ॥ इनमें 'दुःख' इत्यादि शमन किसी विशेषण होने पर त्रिलिङ्ग होते हैं। ('जैसे-'दुःखा दुपसेवा, दुःखः पुत्रो एण्डितः, दारिद्रयमखिलं दुःखम्,....')॥ इति नरकवर्गः ॥ ९॥ १०. अथ बारिवर्गः। २ समुद्रः, अधिः, अकूपारः, पारावारः ( + पारापारः ), सरिस्पतिः, उद. न्वान् ( = उदन्वत् ), दधिः, सिन्धुः, सरस्वान् ( = सरस्वत् ), सागरः, अर्णवः, रत्नाकरः जलनिधिः, यादःपतिः ( + पाथःपतिः), अपांपतिः (१५पु), "समुद्र' के १५ नाम हैं॥ ३ पीरोदः, लवणोदः (२ पु), आदि ('आदि शब्दसे 'दध्युदः ।, घृतोदः २, सुरोदः ३, इधुदः ४, स्वादूदः ५ (५५)' इन पांचोंका संग्रह है') 'क्षीरसमुद्र १, खारा समुद्र २, आदि ('आदि' शब्द से 'दधि-समुन्द्र , घृतसमुद्र, मध-समुद्र ३, रस-समुद्र ४, मीठे जलका समुद्र ५, इन पांचोंका Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016095
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorHargovind Shastri
PublisherChaukhamba Amarbharti Prakashan
Publication Year1968
Total Pages742
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy