SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ बारिवर्गः १०] मणिप्रभा-भाषाटीकासहितः १ आपः स्त्री भूम्नि वार्धारि सलिलं कमलं जलम् । पयः कीलालममृतं जीवनं भुवनं वनम् ॥३॥ 'कबन्धमुदकं पाथः पुष्करं सर्वतोमुखम् । अम्भोऽर्णस्तोयपानीयनीरक्षीराम्बुशम्बरम् ॥४॥ मेघपुष्पं धनरसरस्त्रिषु द्वे आप्यमम्मयम् । ३ भास्तरा ऊर्मिर्वा स्त्रियां वीचि ५ रथोमिंषु ॥ ५॥ महसूलोलकल्लोलो ६ स्यादावोंऽम्भसा भ्रमः । संग्रह है, इस तरह सब २ मात 'समुद्र' हैं') का १-१ नाम हैं । १ आपः (= अप, निस्य स्त्री.ब. २०। + आपः = आपस, न), वाः (= वार् ), वारि ( + वारम ), सलिलम् ( + सरिलम्, सलिरम् ), कमलम् , जलम् , पयः (+ पयस् ), कीलालम, अमृतम्, जीवनम, भुवनम, धनम् , कबन्धम् (+कमन्धम् , कम्, अन्धम् ), उदकम् (+ दकम् ), पाथः ( = पाथप ), पुष्करम् , सर्वतोमुखम, अम्भः (=अम्मस), अर्णः (=अर्णस्), तोयम, पानीयम, नीरम (+ नारम, न पु), सीरम, अम्बु, शम्बरम् (संवरम्), मेषपुष्पम् (२५ न), धनरसः (पु+ न ), 'पानी' के २७ नाम हैं। २ माध्यम् , अम्मयम् (२ न) 'पानी के विकार' अर्थात् 'पानीसे बने पदार्थ बर्फ, शर्वत आदि' के २ नाम हैं । ३ भङ्गः, तरङ्गः (२ पु), अर्मिः, वीचिः ( स्वा० म० नि० स्त्री। २ पु स्त्री), 'पानी के तरफ लहर' के ४ नाम हैं। __४ उल्लोला, कल्लोलः (२ पु), 'बड़ी तरह के २ नाम है ॥ ५ भावतः(पु), 'चकोह' भँवर अर्थात् 'पानीके गोलाकार घूमने' का १ नाम है। १. केचितु 'कमन्धमुदकं......' इति पठित्वा 'कमन्धम्' प्रत्येकं नाम 'कम्, अन्धम्' इति नामद्वयं वेत्याहुः । अत्र 'कबन्धञ्च दकम् .....' इति च पाठान्तरम् ॥ २. तदुक्तमभिधानचिन्तामणौ हेमचन्द्राचार्येण'लवणक्षीरदध्याज्य सुरेक्षुस्वादुवारयः । इति अमि०चि० म० हैम' ४ । १४१ ॥ यया वा- 'लवणेक्षुसरासपिदधिक्षीरजलाः समाः ॥ इत्यन्यत्र ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016095
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorHargovind Shastri
PublisherChaukhamba Amarbharti Prakashan
Publication Year1968
Total Pages742
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy