SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ नरकवर्ग: ९] मणिप्रभाव्याख्यासहितः । 'संघातः कालसूत्रं चेत्याद्याः १ सत्त्वास्तु नारकाः। प्रेता २ वैतरणी सिन्धुः ३ स्थादलमोस्तु नितिः ।।२।। ४ विष्टिराजूः ५ कारणा तु यातना तोत्रवेदना । ६ पोडा बाधा व्यथा 'दुःस्त्रमामनस्यं प्रसूति जम् ।। ३ ।। ( + संहारः । ५ पु), कालसूत्रम् (न), आदि (आदि शब्दसे 'तामि. सम , अन्धतामिस्नम, संजीवनम, महावीचिः (स्त्री), सम्प्रतापनम् (शेष ४ न), इत्यादिका संग्रह है'), 'भिन्न भिन्न नरक-विशेष' का 1-1 नाम है । ('नरक २१ होते हैं, उनके नाम टिप्पणी में स्पष्ट हैं)॥ १ नारकः ( भा० दी. म.), प्रेतः ( + परेतः । २ पु), 'नरकके प्राणियों के २ नाम हैं । २ वैतरणी (स्त्री), 'यमलोकके समीप बहनेवाली वैतरणी नामकी नदी' का नाम है ॥ ३ अली : (भा० बी० म०), निर्ऋतिः (२ स्त्री), 'नरककी अशोभा' के २ नाम हैं। ४ विष्टिः, भाजू: ( २ स्त्री), 'बलात्कारसे नरकमें ढकेलने' के २ नाम हैं। __ ५ कारणा, यातना, तीनवेदना (३ स्त्री), स्वा० म० 'नरकके दुःख' के और भा० दी. म. 'कठोर दुःख' के ३ नाम हैं । ६ पीडा, बाधा ( + भाबाधा), व्यथा ( ३ स्त्री), दुःखम् , आमनस्यम् १. 'संहारः काल..........' इति पाठान्तरम् । २. .....""दुःखममानस्य....' इति पाठान्तरम् ॥ ३. उच्छास्त्रवत्तिनो लुब्धस्य राशः प्रतिग्रहस्वीकारे पर्यायेणेकविंशतिं नरकान् यातीत्यु. पक्रम्य तेषामेकविंशतिनरकाणां नामान्युक्तानि मनुना ! तद्यथा'तामिस्रमन्धतामिस्र महारौरवगैरवी । नरकं कालसूत्रं च महानरकमेव च ॥१॥ सजीवनं महावीचिं तपनं संप्रतापनम् । संघातं च सकाकोलं कुडमलं प्रतिमूर्तकम् ॥२॥ लोहशंकुमृजीपं च पन्थान शाल्मली नदीम् । असिपत्रवनं चैव लोहदारकमेव च ॥३॥ इति मनुः ४। ८८-९० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016095
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorHargovind Shastri
PublisherChaukhamba Amarbharti Prakashan
Publication Year1968
Total Pages742
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy