SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ ८६ अमरकोषः। [प्रथमकाण्डे१ विषवैद्यो जाङ्गुलिको २ 'ब्यालग्राह्यहितुण्डिकः ॥ ११ ॥ इति पातालभोगिवर्गः॥ ८॥ ९. अथ नरकवर्गः। ३ स्थानारकस्तु नरको निरयो दुर्गतिः स्त्रियाम् । ४ तद्भेदास्तपनापीचिमहारौरवरौरवाः जाते हैं । किन २ जन्तुओं में कौन २ विष रहते हैं यह भी टिप्पणी में स्पष्ट है२)॥ विषवैद्यः, जाङ्गुलिका (२ पु), 'विषका दूर करनेवाले वैद्य' के २ नाम हैं॥ २ ख्यालमाही (= व्यालग्राहिन् । + व्याल ग्राहः), अहितुण्डिकः, (+भा. हितुण्डिकः । २ पु), 'साँप पकड़नेवाले या सँपेरा' के २ नाम हैं । इति पातालभोगिवर्गः ॥ ८ ॥ ९. अथ नरकवर्गः ।। ३ नारकः, नरका, निरयः (३ पुं), दुर्गतिः (स्त्री), 'नरक' के नाम हैं । ४ तपन, अवीचिः ( + स्त्री ), महाशैरवा, रौरवः, संघातः १. ........."व्यालग्रामाहितुण्डिकः' इति पाठान्तरम् ।। २. 'तत्र दृष्टिनिःश्वासविषास्तु दिव्याः सर्पाः, मौमास्तु दंधाविषाः। मार्जारश्ववानरमकरमण्डूकपाकमस्यगोधाशम्बूकप्रचलाकगृहगोषिकाचतुष्पादकीयात्तथान्ये दंष्टानखवि. पाः ॥ चिपिटपिञ्चटककषायवासिकसर्षपवासिकतोटकबर्च कीटकौण्डिल्यकाः शकृन्मूत्रविषाः ॥ मूषिकाः शूक्रविषाः। लूताश्च लालामूत्रपुरीषमुखसन्दंशनखशुक्रारीवविषाः ॥ दृश्चिकविश्वम्म. रराचीवमस्स्योचिटिङ्गाः समुद्रवृश्चिकाश्चालविषाः॥ चित्रशिरस्सरावकुर्दिशतदारुकारिमेदक. शारिकामुखा मुखसन्दंशविशद्धिंतमूत्रपुरीषविषाः । मक्षिकाकगमजलायुका मुखसन्दंशविषाः॥ विषहतास्थिसपंकण्टकवरीमत्स्यास्थि चेत्यस्थिविषाणि । शकुलीमस्यरक्तराजीवरकीमत्स्याश्च पिचविषाः॥ सूक्ष्मतुण्डोचिटिकवरटीशतपदीशूकवलमिकाशृङ्गीभ्रमराः शूकतुण्डविषाः ।। कारसदाः गतासकः शवविषाः। शेषास्वनुका मुखसन्दंशविषेष्वेव गणयितव्याः॥ इति मु.क. स्वा०३।१-१०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016095
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorHargovind Shastri
PublisherChaukhamba Amarbharti Prakashan
Publication Year1968
Total Pages742
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy