SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ पातालभोगिवर्गः ८ ] मणिप्रभाव्याख्यासहितः । विषके १० भेद होते हैं - मूल १, पत्र २, फल ३, पुष्प ४, खकू (छाल) ५, क्षीर (दूध ) ६, सार ७, निर्यास ( लासा ) ८, धातु ९ और कन्द १०१ । उनमें मूलविष ८, पत्रविष ५, फलविष के १२, पुष्प विष के ५, स्वग्विष-निर्यासविषसारविषके ७, क्षीर विषके ३, धातुविषके २ और कन्दविषके १३ भेद होते हैं। इन ५५ भेदोंके नाम टिप्पणी में स्पष्ट हैं। ये विष पहाड़, पेड़, पौधा आदि स्थावर पदार्थों में होते हैं । जङ्गमविष १६ तरहका होता है-इन भेदोंके नाम टिप्पण में स्पष्ट हैं : जङ्गमविष बाघ, सिंह, भेड़िया, स्यार, सौंप, बिच्छू, बरें, भौरा, मधुमक्खी, मेंढक, छिपकली, चूहा आदि लङ्गम जन्तुओं में पाये ८५ १. सुश्रुते 'दशाधिष्ठान माद्यन्तु' इत्यनेनाद्यस्य स्थावर विषस्य दशाधिष्ठानान्युक्त्वा तानि नामतो निर्दिशति 'मूलं १ पत्रं २ फलं ३ पुष्पं ४ त्वक् ५ क्षीरं ६ सार ७ एव च । निर्यासो ८ धातव ९ इचैव कन्दश्च १० दशमः स्मृतः ॥ १ ॥ इति सुश्रु० क० स्था० २|२|| २. तदुक्तं सुश्रुतस्य कल्पस्थानीय तृतीयाध्याये - 'तत्र क्लीतकाश्वमारगुञ्जासुगन्धगर्गर ककरघाटविद्युच्छिखाविजयानीत्यष्टौ मूलविषाणि । विषपत्रिका लम्बावरदारुककरम्भमहाकरम्भाणि पञ्च पत्रविषाणि । कुमुद्वतीवेणुकारकरम्भमहाकरम्मकर्कोटक रेणुकखद्योतक चमेरो भगन्धास पघातिनन्दनसार पाकानीति द्वादश फलवि· पाणि । वेत्रकादम्बवल्लिजकरम्भमहाकरम्भाणि पञ्च पुष्पविषाणि । अन्त्रपाचककर्त्तरीसोरीयककरघाटकरम्भनन्दनवराटकानि सप्त त्वक्सारनिर्यासविषाणि । कुमुदघ्नीस्नुहोजालक्षीर्याणि त्रीणि क्षीरविषाणि । फेणाश्मभस्म हरिताल द्वे धातुविषे । कालकूटवत्सनाभसर्वपपालककर्दमक वैराटक मुस्त शृङ्गीविषप्रपुण्डरीकमूल कहालाहलमहाविषक कंटकानीति त्रयोदश कन्दविषाणि । इत्येवं पचपचाशत्स्थावरविषाणि भवन्ति ॥ इति सुश्रु० क० स्था० २ । ३. - १० ॥ ३. तदुक्तं सुश्रुते कल्पस्थानीयतृतीयाध्याये 'नङ्गमस्य विषस्योक्तान्यधिष्ठानानि षोडश । समासेन मया यानि विस्तरस्तेषु वक्ष्यते ' ॥ १ ॥ तत्र दृष्टिनिःश्वासदंष्ट्रान स्वमूत्रपुरीष शुकलालार्तव मुखसन्दंश विशद्धिंतगुदा स्थिपित्तशूकशवानीति' ॥ २ ॥ इति सुश्रु० क० स्था० ३ । १-२ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016095
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorHargovind Shastri
PublisherChaukhamba Amarbharti Prakashan
Publication Year1968
Total Pages742
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy