SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ अमरकोषः । [प्रथमकाण्डे१ अहेः शरीरं भोगः स्यारदाशीरण्यहिदष्ट्रिका' (५५) ३ विवाहेयं विषास्थ्यादि ४ स्फटायां तु फणा द्वयोः । ५ समौ कञ्चकनिर्मोको ६ श्वेडस्तु गरलं विषम् ॥९॥ ७ पुंसि क्लीबे च काकोलकालकूटहलाहलाः । 'सौराष्ट्रिकः शौक्लिकेयो ब्रह्मपुत्रः प्रदीपनः ।।१०।। दारदो वत्सनाभश्च विषभेदा अमी नव । [भोगः (पु), 'साँपके शरीर' का । नाम है ] ॥ २ [आशी: ( = आशी। + आशी:, + आशिस , स्त्री), अहिदष्ट्रिका (२ स्त्री) 'साँपके दाँत' के २ नाम हैं ] ॥ ३ आहेयम् (त्रि ), 'साँके विष, हड्डी, शरीर, केचुल, दाँत, आदि, साँपसे उत्पन्न पदार्थमात्र' का १ नाम है ॥ ४ स्फटा (स्त्री । + फटा), फणा ( स्त्री पु । + २ स्त्री पु), 'साँपके फणा' के १ नाम हैं ॥ ५ कम्चुका, निर्मोकः ( २ पु ) 'साँपके केंचुल' के २ नाम हैं । ६ चवेडः (पु), गरलम् , विषम् (२ न । + २ पु न ), 'विष, जहर के ३ नाम हैं । ७ काकोलः, कालकूटः, हलाहलः (+हालाहलम् , हालहलम् । ३ पुन) सौराष्ट्रिकः, (+ सारोष्ट्रिकः), शौक्लिफेयः, ब्रह्मपुत्रः, प्रदीपना, दारा, वरसनाम: (पु)'काकोल, कालकूट आदि स्थावर विष' का १.१ नाम है। ('विषके दो भेद होते हैं-'स्थावर १ और जङ्गम २२ । पहले स्थावर. १. 'सारोष्ट्रिकः.........' इति मु० पाठः ।। २. तदुक्तं श्रीमद्भगवद्धन्वन्तर्युपदिष्टसुश्रुतेन सुश्रुतसंहितायाः कल्पस्थानस्य द्वितीयाध्याये'स्थावरं जङ्गमं चैव द्विविधं विषमुच्यते । दशाधिष्ठानमाद्यन्तुं द्वितीयं षोडशाश्रयम् ॥ १॥ सुश्रु० क० स्था०२ भन्यञ्च माधवनिदानस्य विषरोगनिदानप्रकरणे-- स्थावर बङ्गमं चैव द्विविधं विषमुच्यते । मूलाद्यात्मकमाचं स्यात्परं सदिसम्भवम् ॥ १॥ मा. नि. विषरोगनिदानप्रकरण Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016095
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorHargovind Shastri
PublisherChaukhamba Amarbharti Prakashan
Publication Year1968
Total Pages742
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy