SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ ૮૪ अभिधानचिन्तामणौ मर्त्यकाण्डः ३ ॥ ६१६ ॥ चरणैः क्रमणैः पादैः, पेंदोऽहिश्चलनैः क्रमः । पादमूलं गोहिरं स्यात्पाष्णैिस्तु वुटयोरवः पादयं प्रदं क्षिप्रं त्वङ्गुष्ठाङ्गुलिमध्यतः । कूच क्षिपस्योपह्रिस्कन्धः कूर्च्चशिरैः समे ॥ ६१७॥ 2 तलहृदेयं तु तैलं, मध्ये पादतलस्य तत् । तिलकैः कालकैः पिल्लैर्जडुलैस्तिलकालकैः ॥६ १८ ॥ 9 २ 3 रस मांसमेदोऽस्थिमज्जशुक्राणि धातवः । सप्तैव दश वैकेषां, रोत्वस्नायुभिः " सह रसे आहातेजोऽग्निसम्भवः षडूसासर्वैः । आत्रेयोऽसृक्करो धातुर्घन-मूल-महा-परः रक्तं रुविरमाग्नेयं, विस्त्रं तेजो-भवे रसात् । 3 ११ १२ शोणितं लोर्हितमसृग्, वाशिष्ठं प्रा॥६२१॥ Jain Education International For Private & Personal Use Only ॥ ६ १९ ॥ ॥६२० ॥ 93 १४. 3 क्षतजं मांसकार्यस्त्रं, मांस पललङ्गले । ६ रक्तात्तनो भवे क्रय, काश्यपं तरसामिषे काश्यपं तसामिषे मेदस्कृत् पिशिर्तकीनं, पले पेश्यस्तु तल्लताः । बुक्की हृदे हृदयं वृक्कों, सुरेसं च तदग्रिम् ॥ ६२२॥ . ॥६२३॥ www.jainelibrary.org
SR No.016087
Book TitleAbhidhan Chintamani kosha
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1946
Total Pages800
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy