SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ अभिधानचिन्तामणौ मत्यकाण्डः ३ ८३ तौ स्फिनौ काटेरोथौ, वैराङ्गं तु च्युतिर्बुलिः । भैगोऽपत्यपंथो योनिः, स्मरान्मन्दिर-कूपिके ॥६०९॥ स्त्रीचिह्नमथ पुंश्चिह्न, मेहेनं शेपैशेषसी । शिश्नं मे: कामलता, लिङ्ग च द्वयमष्यदः ॥६१०॥ गुह्येप्रजननोपस्यौं, गुह्यमध्यं गुलो मणिः । सीवनी तदधः सूत्रं, स्यादण्डं पेलेमण्डकैः ॥११॥ मुष्कोऽण्डकोशो वृषणोऽपानं पायुर्गुर्द च्युतिः । अधोमर्म शौरं, त्रिवलीकर्बुली अपि ॥६१२॥ विपं तु महाबीज्यमन्तरा मुष्कवडणमे । ऊरुसन्धिर्वणः स्यात् , सकैथ्यूस्तस्य पर्व तु ॥६१३॥ जानुनलकीलोऽष्टीवान , पश्चाद्भारोऽस्य मन्दिरः । कपोली त्वग्रिमो नङ्घी, प्रसूतो नलकिन्यपि ॥६१४॥ प्रतिजङ्घा त्वग्रजङ्घी, पिण्डिको तु पिचण्डिको । गुल्फस्तु चरणप्रन्थैिर्युटिको धुण्टको घुटः ॥१५॥ .१ उक्तं सामुद्रिकशास्ने "कूर्मपृष्ठ , गजस्कंध २ समरोमाaऽल्पनासिका ४ । विस्तीर्णा ५ पद्मपत्राभा ६, षडेते सुभगा "। अल्पा नासिका-गुह्यमध्यं यस्य सः अल्पनासिकः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016087
Book TitleAbhidhan Chintamani kosha
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1946
Total Pages800
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy