________________
अभिधान चिन्तामणौ मर्त्यकाण्डः ३ ८५ शुष्कं वल्लूरैमुत्तप्तं, पृयदृष्ये' पुनः समे। मेदोऽस्थिकृत् वा मांसात्तेजोजे गौतमं वसा ॥६२४॥ गोदं तु मस्तकस्नहो', मस्तिष्को मस्तुलुङ्गः ।। अस्थि कुल्य भारद्वौनं, मेदस्ते नँश्च मजकृत् ॥६२५॥ मांसपित्तं श्वदयितं, कर्करों देहधारकम् । मेदोज कीकसे सारं, करोटिः शिरसोऽस्थनि ॥६२६॥ कपालकर्षनै तुल्यौ, पृष्ठम्यास्टिन कशेरुका । शाखास्थनि स्यान्नलके, पाङस्थ्नि वक्रिपशुके ॥६२७॥ शरीरास्थि करङ्कः स्यात् , कङ्कालमस्थिपञ्जरैः । मज्जी तु कौशिकः शुक्रकरोऽस्थ्नः स्नेहँसम्भवौ ॥६२८॥ शुक्र रेतो बलं बी, वीर्य्य मज्जसमुद्भवम् । आनन्दप्रभव पुस्त्वमिन्द्रियं किट्टवर्जित ॥६२९॥ पौरुषं प्रधानधातु.में रोम तनूरुहम् । त्व छविछादैनी कृत्तिश्चर्मोजिनमसृग्धरौँ ॥६३०॥ वस्नसौ तु स्नसो स्नायुर्नाड्यो धमनयः सिरौंः । कण्डरौ तु महास्नायुर्मलं कि तदक्षिजम् ॥६३१॥
Jain Education International For Private & Personal Use Only
www.jainelibrary.org