SearchBrowseAboutContactDonate
Page Preview
Page 769
Loading...
Download File
Download File
Page Text
________________ लिङ्गानुशासनम् । रुचिः सूचिसाची खनिः खानिखारी, ___ खलिः कीलितूली क्लमिर्वापिधूली । कृषिः स्थालिहिण्डी त्रुटिदिनान्दी, किकिः कुकुटिः काकलिः शुक्तिपती ॥ ४३ किखिस्ताडिकम्बी द्युतिः शारिराति स्तटिः कोटिविष्टी वटिष्टिवीथी । दरिर्वल्लरिर्मञ्जरिः पुञ्जिभेरी, शरारिस्तुरिः पिण्डिमाढी मुषण्डिः ॥ ४४ राटिराटिरटविः परिपाटिः, फालिगालिजनिकाकिनि कानिः । चारिहानिवलमि प्रधिकम्पी, चुल्लिचुण्डितरयोऽहतिशाणी ॥ ४५ सनिः सानिमेनी मरिारिरश्यो षधी विद्रधिझल्लरिः पारिरभिः । शिरोधिः कविः कीर्तिगन्त्रीकबर्यः, __ कुमार्याढकी खेदनी हादिनीली ॥ ४६ हरिण्यश्मरी कर्तनीस्थग्यपट्यः, करीर्येकपद्यक्षवत्यः प्रतोली । कृपाणीकदल्यौ पलालीहसन्यौ वृसी गृध्रसी घर्घरी कर्परी च ॥ ४७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016087
Book TitleAbhidhan Chintamani kosha
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1946
Total Pages800
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy