SearchBrowseAboutContactDonate
Page Preview
Page 770
Loading...
Download File
Download File
Page Text
________________ लिशानुशासनम् । काण्डी खल्ली मदी घटी, गोणी खण्डाल्येषणी गुणी।। तिलपर्णी केवली खटी, नीरवसत्यौ च पातली ॥ ४८ वाली गन्धोली काकली गोष्ठयजाजी दाणी मत्स्यण्डी दामनी शिञ्जिनी च । शृङ्गी कस्तूरी देहली मौर्व्यतिभ्या. सन्दी क्षैरेय्यः दर्दुपशूशष्कुली। कर्णान्दुकच्छू तनुरज्जुचञ्चु स्नायुर्जुहूः सीमधुरौ स्फिगर्वाक् । द्वार्थोदिनी मुक्त्वगृचः शरद्वा- . श्छर्दिहरत्पामदृषडशो नौः ॥ : ५० इति श्रीलिङ्गाधिकारः। __४९ नलस्तुतत्तसंयुक्तररुयान्तं नपुंसकम् । वेधआदीन् विना सन्तं, द्विखरं मन्नकर्तरि ॥ ५१ धनरत्ननभोऽनहपीकतमोघुसणाङ्गणशुल्कशुभाम्बुरुहाम् । अघगूधजलांशुकदारुमनोविलपिच्छधनुर्दलतालुहृदाम् ५२ हलदुःखसुखागुरुहिङ्गुरुचत्वचभेषजतुत्थकुसुम्भदृशाम् । मरिचास्थिशिलाभवसृक्कयकृन्नलदान्तिकवल्कलसिध्मयुधाम् सौवीरस्थानकद्वारकोमधौतेयकासृजाम् । लवणव्यानफलप्रसूनद्रवतां सभिद् ॥ ५४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016087
Book TitleAbhidhan Chintamani kosha
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1946
Total Pages800
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy