________________
लिङ्गानुशासनम् ।
३४
मुक्ता वार्ता लूताऽनन्ता, प्रसृता मार्जिताऽमृता । कन्या मर्यादा गदेक्षुगन्धा गोधा स्वधा सुधा ॥ साना सूना धाना पम्पा, झम्पा रम्पा प्रपा शिफा । कम्बा भम्भा सभा हम्भा, सीमा पामारुमे उमा || चित्या पद्या पर्या योग्या, छाया माया पेया कक्ष्या । दूप्या नस्या शम्या संध्या, रथ्या कुल्या ज्या मङ्गल्या ॥ ३६ उपकार्या जलार्द्रेरा, प्रतिसीरा परम्परा ।
३५
कण्डरा सृग्धरा होरा, वागुरा शर्करा सिरा ॥
३७
गुन्द्रा मुद्रा क्षुद्रा भद्रा, भस्त्रा छत्रा यात्रा मात्रा । दंष्ट्रा फेला वेला मेला, गोला दोला शाला माला || ३८ मेखला सिमला लीला, रसाला सर्वला बला । कुहाला शङ्कुला हेला, शिला सुवर्चला कला || उपला शारिवा मूर्वा, लदा खट्टा शिवा दशा । कशा कुशेशा मञ्जूषा, शेषा मूषेषया स्वसा ॥ arrer विसा भिस्सा, नासा वाहा गुहा खाहा । कक्षाssमिक्षा रिक्षा राक्षा, भन्यावल्यायतित्रोटिः ॥ ४१ पेशिर्वासिर्वसतिविपणी नाभिनाल्यालि पालिभल्लि पल्लिभ्रुकुटिशकटी चर्चरिः शाटिभाटी । खाटिर्वर्तिर्व्रततिवमिशुण्ठीतिरीतिर्वितर्दिदर्विनविच्छविलिबिशठिश्रेदिजात्याजिराजि ॥४२
३९
४०
Jain Education International For Private & Personal Use Only www.jainelibrary.org