SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ अभिधानचिन्तामणो मर्त्यकाण्डः ३ ६७ वार्णिको लिपिकरश्चाक्षरन्यासे लिपिलिविः । मषिधानं मषिर्केपी, मलिनाम्बु मैषी मैसी ॥४८४॥ कुलिकस्तु कुलश्रेष्ठी', समिको द्यूतकारकैः । कितवो द्यूतकृद धूतॊअधूर्तश्चाक्षदेविनि ॥४८॥ दुरोदर कैनैवं च, छूतमैक्षती पणैः । पाशकः प्रासकोऽक्षश्चै, देवनस्तत्पणो ग्लहै: ॥४८॥ अष्टापदैः शारिफलं, शारः शारिश्चै खेलनी । परिणायस्तु शारीणां, नयनं स्यात्समन्ततः ॥४८७॥ समाहुयः प्राणिचूतं, व्यालग्राह्योहितुण्डिकैः । स्यात् मनोजवसस्ताततुल्यः शस्ती तु देशकैः ॥४८॥ सुकृती पुण्यवान धन्यो, मित्रयुमित्रवत्सलः। क्षेमरोऽरिष्टतौतिः, शिवतौतिः शिवङ्करः ॥४८९॥ श्रद्धालुरास्तिकैः श्राद्धो, नास्तिकस्तद्विपर्यये । रसिको विरागा), वीतदम्भस्त्वकल्कनैः ॥४९॥ लाय्योऽसम्मतोऽन्वेष्टानुपद्यर्थ सहः क्षमः । मणुर्भूतासंस्त्वाविष्टेः शिथिलः श्लयः ॥१९१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016087
Book TitleAbhidhan Chintamani kosha
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1946
Total Pages800
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy