SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ ६६ अभिधानचिन्तामणौ मयंकाण्डः ३ चपलश्चिकुरो' नीलीरागात स्थिरसौहृदः । ततो हारेद्रारागो'ऽन्यः, सान्द्रस्निग्धस्तु मदुरैः ॥ ४७६॥ गेहेनर्दी गेहेशूरैः, पिण्डीशरोऽस्तिमान धनी । स्वस्थानप्थः परद्वेषी, गोष्ठश्चोऽथापदि स्थितः ॥१७॥ आपन्नोऽथाद्विपत्तिविपत् स्निग्धस्तु वत्सलः । उपाध्यभ्यागारिको तु, कुटुम्बव्यामृते नरि ॥४७८॥ जैवातृकस्तु दीर्घायुस्त्रासदायी तु शङ्करैः । अभिपन्नः शरणार्थी, कारणिकः परीक्षकैः ॥४७९॥ समर्द्धकैस्तु वरदो, बातीनीः सङ्गनीविनैः । सभ्याः सदस्योः पार्षद्याँः, सभास्तारोंः सभासदः॥४८०॥ सामाजिकौः सभी संसत् , समाजैः परित्संदः । पर्षसमन्याँगोष्ठयाँस्था, आस्थीनं समितिघी ॥४८१॥ सांवत्सरो ज्यौतिषिको, मौहृतिको निमित्तवित् । दैवज्ञेगणकादेशिज्ञानिकातन्तिको अपि ॥४८२॥ विप्रनिकेक्षणिकौ" च, सैद्धान्तिकस्तु तान्त्रिकः।। सकेऽक्षरपूर्वाः स्युश्चर्णनीवकैचुचः ॥८३|| Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016087
Book TitleAbhidhan Chintamani kosha
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1946
Total Pages800
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy