SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ ६८ अभिधानचिन्तामणौ मस्यकाण्डः ३ संवाहकोऽङ्गमैदः स्यान्नष्टबीजस्तु निष्कलैः । आसीने उपविष्टः स्यादुर्द्ध उर्ध्वन्दर्भः स्थितैः ॥४९२॥ अध्वनीनोऽध्वगोऽध्वन्यः, पान्यः पथिकदेशिकौ । प्रवासी तद्गणो हारिः, पाथेयं शम्बलं समे ॥१९३॥ जङ्घालोऽतिजवो जङ्घाकरिको जछिको जवी । जवनस्त्वरित वेगे, रयो रहस्तरैः स्यदः ॥४९४॥ जवो वाजः प्रसरश्च, मन्दगौमी तु मन्धरैः । कामङ्गाम्यनुकामीनोऽत्यन्तीनोऽत्यन्तगामिनि ॥१९॥ सहायोऽभिचरोऽनोश्च जीवि-!मि-चरै-प्लाः । सेवकोऽथ सेवा भक्तिः, परिच- प्रसादना ॥४९॥ शुश्रूषोऽऽराधनोपास्तिवरिवापरीष्टयः । उपचारः पदातिस्तु, पंत्तिः पः पदातिः ॥४९७॥ पादातिकः पादारी, पदाजिदिकविपि । सरः पुरोऽप्रतोऽग्रेभ्यः, पुग्स्तो गम-गामिगाः ॥४९८॥ प्रष्ठोऽयावेशिकाँगन्तं , प्रार्णोऽभ्यागुतोऽतिथिः । प्रापूर्णकोऽयावेशिकमातिथ्यं चातिथेय्यपि ॥१९९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016087
Book TitleAbhidhan Chintamani kosha
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1946
Total Pages800
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy