SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ अभिधानचिन्तामणौ मर्त्यकाण्डः ३ दरिद्रो दुर्विधो दुःस्थों, दुर्गतो निःस्वकी कटौं । अकिञ्चनोऽधिपस्त्वीशो, नेता परिवृढोऽधिभूः ||३१८ || १४ पतीन्द्रस्वामिनाथाः प्रभुतेश्वरो विभुः । २ १५. १६ १७ ईशितेनो नायकश्च नियोज्यः परिचारकः 3 fs: fast reach गोप्यः पराचितः । ५१ ॥३५९ ॥ १० 93 ॥३६०॥ दासः प्रेष्यः परिस्कन्दो, भुजिष्यपरिकर्मिमणौ ॥ २३० ॥ परान्नैः परपिण्डोदे, परजतः परैधितैः । 3 भृतिभुग्वैतनिकः कर्मकरोऽपि च ॥३६१ ॥ स निर्ऋतिः कर्मकरो, भृतिः ' स्यान्निष्क्रयैः पणः । कर्म्मण्या वेतन मूल्य, निर्देशौ भरणं विधा ॥३६२॥ भण्यों भृत्यों च भोगेस्तु गणिकाभृतिः । खलपूः स्याद्बहुकरो', भारवाहस्तु भारिकैः ॥३६३॥ 3 विहे वैवधिको भारे विवदेवीवधौ । : शिक्यं तदालम्बो, भारयष्टिर्विहङ्गिकौ ॥ ३६४ ॥ मोरभटो' वीरो', विक्रान्तश्चाथ कातरेः 1 3 सम्बकितो भीतो, भी-भी रुक- भीलुकः ॥ ३६६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016087
Book TitleAbhidhan Chintamani kosha
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1946
Total Pages800
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy