SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ अभिधानचिन्तामणौ मायकाण्डः ३ 3 विहस्तव्याकुल व्यग्रे, कान्दिशीको भयद्भुते । उत्पिञ्जले समुत्पिपञ्जा भृशमाकुले 3 ५.२ महेच्छेतुद्भटोदारौ, दान्तोदीर्णमहाशयाः । महामना महात्मा च कृपणेस्तु मितम्पचेः कीनाशैस्तद्धनैः क्षुद्रैकदर्य दृढमुष्टयः । किम्पचानो' दयालुस्ते, कृपालुः करुणा परैः १ ૨ 3 ४ सूरतोऽय दया शूकः, कारुण्य करुणा घृणा । कृपानुकम्पानुक्रोश, हिंस्त्रे शरारुघातुको 3 3 व्यापादनं विशरणं प्रमयः प्रमापणं, निर्ग्रन्थनं प्रमथनं कदनं निबर्हणम् । १२ निस्तर्हणं विशसनं क्षणनं परासनं, १३ १४ १५ १६ प्रोज्जासनं प्रशमनं प्रतिघातनं वधः २० ॥ ३६६॥ २२ ॥३६७॥ ॥३६८॥ ॥३६९॥ १७ १८ १९ २२ २३ प्रवासनोद्वासनघातनिर्वासनादि संज्ञप्तिनिशुम्भहिंसाः । निर्वापणालम्भनिसुदनानि, निर्थ्यात नोन्मन्यसमापनानि ॥ ३७० ॥ ॥३७१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016087
Book TitleAbhidhan Chintamani kosha
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1946
Total Pages800
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy