SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ अभिधानचिन्तामणौ मत्येकाण्डः ३ आशंसुराशंसितरि", कट्टेरस्त्वतिकुत्सितैः । निराकरिष्णुः क्षिप्नुः स्याद्विकासी तु विकस्वरः ॥ ३५० ॥ २ ५० 3 दुर्मुखे मुखबद्धमुखौ शक्तेः प्रियंवदेः । दानशीलः सवदान्यो, वदन्योऽप्यथ बालिशैः ॥ ३५१ ॥ मूढो मन्दो यथाजातो, बालो" मातृमुखो जडैः । 99 १३ · मूर्खाऽमेधों विवर्णाज्ञौ, वैधेयो मातृशासितः ॥३५२॥ . १४. १५ देवानांप्रियजालमौ च दीर्घसूत्रेश्चिरक्रियेः । मन्दः क्रियासु कुण्ठेः स्यात्, क्रियावान् कर्म्मसूद्यतः॥ ३५३ कम्मोऽलङ्कमणैः कर्मशूरस्तु कर्मठः । 1 कर्मशीलैः कार्म्म आय. शूलिकैस्तीक्ष्णकर्मकृत् ॥३५४॥ सिंहसंहननैः स्वः, स्वतन्त्रो' निरवग्रहैः । यथाकामी स्वरुचि, स्वछन्दः स्वय्यैपावृतः ॥ ३५५॥ 3 ॥३५६ ॥ यदृच्छों स्वैरितो स्वेच्छा, नाथवाने निघ्ने गृह्यकौ । तन्त्रायत्तवशी च्छन्दवन्तेः परात्परे लक्ष्मीवान् लक्ष्मणेः श्लील, इभ्ये आढ्यो वैनीश्वरैः । ऋद्धो विभूतिः संपत्तिर्लक्ष्मीः श्रीऋद्धिसम्पदः ॥ ११७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016087
Book TitleAbhidhan Chintamani kosha
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1946
Total Pages800
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy