SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ ": • अभिधानचिन्तामणो मर्मकाण्डः ३ ४९ व्यक्तो विपश्चित्सङ्ख्यावान, मैंने प्रवीणे'तु शिक्षितैः। निष्णातो निपुणो दक्षः, कर्म-हस्त-मुखीः कृतात् ।३४२॥ कुशलश्चतुरोऽभिज्ञविज्ञवैज्ञानिकाः पटुः । लेको विदग्धे प्रौढस्तु, प्रगल्भैः प्रतिभान्वितैः ॥३४३॥ कुशाग्रीयमतिः सूक्ष्मदर्शी तत्कालधीः पुनः ।। प्रत्युत्पन्नमतिर्दुराद्यः पश्येद्दीर्घदर्यसौ ॥३४॥ दयानुः सहृदयश्चिद्रूपोऽप्यथ संस्कृते । युत्पन्न प्रहतैक्षुण्णा, अन्तर्वाणिस्तु शास्त्रवित् ॥३४५॥ वागीशो वापतौ वाग्मो, वाचोयुक्तिप?ः प्रवाक् । प्रमुखो वावदूकोऽथ वदो' वक्तो वदावदैः ॥३४६॥ स्याद् जल्पाकस्तु वाचालो, वाचोटो बहुगीवाक् । दोऽनुत्तरे दुर्वा कद्वैदे स्यादथाधरैः ॥३४७॥ निवादिन्येडमूकोनेडमुको त्ववाक्श्रुतौ ।। ः शब्दनैस्तुल्यौ, कुवादकुचरौ समौ ॥३४॥ वोऽस्फुटवाग् मूकोऽवागसौम्यस्वरोऽस्वरैः । विदुरो' विन्र्वन्दारीत्वभिवादकः ॥३४९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016087
Book TitleAbhidhan Chintamani kosha
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1946
Total Pages800
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy