SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ ३२ अभिधानचिन्तामणों देवकाण्डः २ गोविन्र्देषडविन्दुमुकुन्दकृष्णा, वैकुण्ठपझेशपद्मनाभीः । वृषाकपिर्माधववासुदेवौ, विश्वम्भैः श्रीधरविश्वरूपौ ॥२१५ दामोदरः शौरिसनातनौ विधुः, ___पीताम्बरो मार्जनिनौ कुमोदकः । त्रिविक्रमो जन्हुचतुर्भुजौ पुन . सुः शतावर्त्तगदाग्रनौ स्वभूः ॥२१६॥ मुञ्जकेशिनमालिपुण्डरीकाक्षवर्धशशबिन्दुवेधसः । पृश्निशृंगधेरणीधरात्मभूपाण्डवार्यनसुवर्णबिन्दवः ॥२१७॥ श्रीवत्सो देवकीसू नुर्गोपेन्द्रो विष्टरश्रवाः । सोमसिन्धुर्जगन्नाथो, गोवर्द्धनधरोऽपि च ॥२१॥ यदुनाथो गदा-शार्ङ्ग-चक्र-श्रीवत्स-शङ्ख भृत् । मधुधेनुकैचाणूरपूत यमलार्जुनोः ॥२१९॥ कालनेमिहयग्रीवेशकसरिष्ठकैटभाः । कसकेशिमुरी: साल्वमैन्दैद्विविहिवः ॥२२०॥ हिरण्यकशिपुर्वाणः, कालीयो नरको बलिः । शिशुपालश्चास्य वध्या, वैनतेयेस्तु वाहनम् ॥२२१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016087
Book TitleAbhidhan Chintamani kosha
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1946
Total Pages800
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy