SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ अभिधानचिन्तामणौ देवकाण्डः २ ३३ ॥२२२॥ शङ्खोऽस्य पाञ्चजन्योऽङ्कः श्रीवत्सोऽसिस्तु नन्दकैः । गदा कौमोदकी चापं शोर्ङ्गं चक्रं सुदर्शनैः मणिः स्यमन्तको हस्ते, मुजमध्ये तु कौस्तुभैः । वसुदेवो' भूकश्यपो, दिन्दुरौनकदुन्दुभिः रोमो हेली मुसलिसात्वर्तकामपालाः ॥२२३॥ सङ्कर्षणैः प्रियमधुरौहिणेयौ । रुक्मिं प्रलम्बेय मुनाभिदेने तैताल लक्ष्मैककुण्डेले सितसित रेवतीशः । २२४ ॥ ॥२२५॥ बलदेवो" बलभद्रो नीलवस्त्रो ऽच्युताग्रजैः । मुशलं त्वस्य सौनन्दं हलं संवर्तकायैम् लक्ष्मीः पद्मरमा यो माँ, ताँ साँ श्रीः कैमलेन्दिरो । हरिप्रिय पद्मवासी, क्षीरोदतनयऽपि च पदेनो जराभीरुरनङ्गमन्मथौ ॥२२६॥ कमनैः कलाकेलिरनन्य जोऽङ्गजः । ०१ श्रीवत्सस्तु विष्णुहृदये रोम्णो दक्षिणावर्त्तः | ०२ वाचतिस्तु चक्रं सुदर्शनोऽस्त्रियामित्याह । ०३ अत्र श्लोके या यस्य, ई, आ, इति छेदः, ई अत्र धवयोगादिति ङी प्रत्ययः, आ त्ययं भवन्तो गङ्गावत् । या इत्यखंडमपि तथा च विश्वशम्भुः या रमामातृष्विति " 1 3 , Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016087
Book TitleAbhidhan Chintamani kosha
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1946
Total Pages800
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy