SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ १५५६ अभिधानचिन्तामणौ देवकाण्डः २ ३१ को भृङ्गिरिटिभृङ्गिरिटि ड्य-स्थि-विग्रहः । माण्डके केलिकिलो, नन्दीशे तण्डे-नदिनौ ॥२१॥ णो विरिञ्चिद्वैवणो विरिश्चः, परमेष्ठेयनोऽष्टश्रवणः स्वयम्भूः । नः कविः सात्विकवेदगी, स्थविरः शतानन्दैपितामही कः ॥१२१॥ न विधाता विधिवेधसौ दुः, पुराणगो हंसगविश्वरेतसौ। पतिबीचतुर्मुखो भवा न्तकृजगत्कर्तसरोरुहासनौ ॥२१२॥ ः शतधृतिः स्रष्टौ, सुरज्येष्ठो विरिञ्चैनैः । ग्यो लोकेशो, नाभि-पद्मा-त्म-भूरपि ॥१३॥ गुजिष्णुजनाईनो हरिहँषीकेशांच्युताः केशवो, ह: पुरुषोत्तमोऽब्धिशयनोपेन्द्रविजेन्द्रानुनौ । क्सेननरायणौ जलशयो नारायणः श्रीपति-१८ रिश्च पुराण-यज्ञ-पुरुषस्तार्क्ष्यध्वेजोऽधोक्षः ॥२१४॥ Jain Eqüication International For Private & Personal Use Only www.jainelibrary.org
SR No.016087
Book TitleAbhidhan Chintamani kosha
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1946
Total Pages800
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy