SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ २८ अभिधान चिन्तामणी देवकाण्डः १ चुम्नं द्रव्यं पृक्थं मुक्थ, स्वमृष्णं द्रविणं धनम् । हिरण्याौँ निधीनं तु, कुनाभिः शेवैधिनिधिः ॥१९२ महापद्मश्च पद्मश्चै, शैखो मकरँकच्छपौ । मुकुन्दकुन्दनीलाच, चैर्चाश्चं निधयो नव ॥१९३।। यक्षः पुण्यजनो राजा, गुह्यको" वटवास्यपि । किन्नरस्तु किम्पुरुषैस्तुरङ्गवदनो मर्युः ॥१९४॥ शम्भुः शर्वः स्थाणुरीशा ईशो', ___रुद्रेॉड्डीशौ वामदेवो वृषाङ्कः । कण्ठेकालः शङ्करो' नीलकण्ठः, ___श्रीकण्ठोग्रौ” पूर्जटिभीम-भरें ॥१९॥ मृत्युञ्जयः पञ्चमुखोऽष्टमूर्तिः, श्मशानवेमा गिरिशोर गिरीशः। घण्टः कपीश्वर उर्द्धलिङ्ग, एक-त्रि-दृक् भालढगेकपादः ॥१९॥ १ चर्चा: चर्चसौ चर्चसः इत्यादि । ३ सद्योजातः १ वामदेवः २ अघोरः ३ तत्पुरुषः ४ ईशानः ५ति पञ्च मुखानि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016087
Book TitleAbhidhan Chintamani kosha
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1946
Total Pages800
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy