SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ १४ अभिघानचिन्तामणौ देवकाण्डः २ २७ यौत्वॉशरः कौणपयातुधांनौ । रात्रिचरो रात्रिचरः पलोदः कीनाशरक्षोनिकसात्मजाश्च ॥१८७॥ व्यात्कचुरनै*तावसको वरुणस्त्वर्णवमन्दिरैः प्रचेताः । जल-यादःतिपाशिमघनादा __ जलकान्तारः स्यात्परञ्जनश्च ॥१८८॥ श्रीदेः सितोदरेकुहेशैसोंः पिशाचे कीच्छाव(त्रिशिर ऐ विलैकपिङ्गाः । पौलस्त्यवैश्रवणैरेनकरोः कुबेरै यक्षौ नृधर्मधनदौ3 नरवाहनश्च॥१८९॥ कैलासौकी यक्ष-धन-निधि-किम्पुरुषे-श्वेरैः । विमानं पुष्पकं चैत्ररथं वनं पुरी प्रभी . ॥१९॥ भलको वस्वोकसारा, सुतोऽस्य नलकूबरैः । वित्तं रिक्थ स्वापतेय, राः सौर विभवो वसु ॥१९१॥ (१) यातु यातुनी पुंस्यपि,यदाह धनपाल: "क्रव्यादा यातवो यातुधानाः" इति । २ पुंस्यपि, यदाह धनपाल: “सारोऽर्थो द्रविण धनं "। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016087
Book TitleAbhidhan Chintamani kosha
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1946
Total Pages800
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy