SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ 33 3४ ( ૨ अभिधानचिन्तामणौ देवकाण्डः २ २२ मृडोऽट्टहासी घनवाहनोऽहि बुनो विरूपाक्षविषान्तकौ च । महाव्रतो वह्नि-हिरण्यरेताः शिवोऽस्थिधन्वा पुरुषास्थिमाली॥१९७॥ स्याद् व्योमकेशः शिपिविष्टभैरवो, दिक्-कृत्ति-वासा भवनीललोहितौ । सर्वज्ञ-नाट्यप्रियखण्डपशवो, महापरा देव-नटे-श्वरी हेरः ॥१९॥ पशु-प्रथम-भूतो-मा-पतिः पिङ्ग-जटेक्षणः । पिनाक-शूल-खट्वाङ्ग-गङ्गा-ही-न्दु-कपाल-भृत् ॥१९९॥ गज-पूष-पुरा-नङ्ग-काला-न्धक-मखाऽसुहृद् । कपर्दोऽस्य जटाजूटः, खटाङ्गस्तु सुखसुणः ॥२०॥ पिनाकं स्यादानगवैमनकावं च तद्धनुः । ब्राह्मयाद्या मातरः सप्त, प्रमोः पार्षदों गौः ॥२०१॥ लघिमा वशितेशित्वं, प्राकाम्यं महिमोऽणिर्मा । पत्र कामावसायित्वं, प्राप्तिरैश्वर्यमष्टधा ॥२०२॥ y Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016087
Book TitleAbhidhan Chintamani kosha
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1946
Total Pages800
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy