SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ २६ अभिधान चिन्तामणी देवकाण्डः २ दीर्घरावतं वज्र, त्वशनिदिनी स्वतैः । शतकोटिः पविः शम्बो, दम्भोलिभिदुर भिंदुः ॥१८॥ व्याधामः कुलिशोऽस्याचिरतिभीः स्फूर्जQर्ध्वनिः । स्ववैद्यांवश्विनीपुत्रावैश्विनौ वडवासुतौ ॥१८॥ नासिक्योवर्कनौ दस्रो, नासत्यावब्धिजौ यमौ।। विश्वकर्मा पुनस्त्वष्टी, विश्वकद्दवैवर्द्धकिः ॥१८२॥ स्वःस्वर्गिववोऽप्सरसः, स्वर्वेश्यों उर्वशीमुखाः । 'हाहादयस्तु गन्धा , गान्धर्वी देवगायनाः ॥१८३॥ यमैः कृतान्तैः पितृदक्षिणाशा प्रेतात्पतिर्दण्डधरोऽकसूनुः । कीनार्शमृत्यूं समवत्तिकालौ ... शीर्णाग्रिहर्यन्तकधर्मराजाः ॥१८॥ यमराजः श्राद्धदेवः, शमैंनो महिषर्वजैः । कालिन्दीसोरेश्चापि, धूमोर्णी तस्य वल्लभा ॥१८॥ पुरी पुनः संयमैनी, प्रतीहारस्तु वैध्यतैः । दासौ चण्डेमहाचण्डौ, चित्रगुप्तस्तु लेखकः ॥१८॥ स्याद्राक्षसः पुण्यजनो नृचक्षा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016087
Book TitleAbhidhan Chintamani kosha
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1946
Total Pages800
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy