SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ . अभिधानचिन्तामणौ देवकाण्डः २ १५ सौध-में-शान-सनत्कुमारैमाहेन्द्र-बी लान्तक-जीः । शुक्र-सहस्रारीं-नतेप्राणत-जी आरणी-च्युतजाः ॥१४॥ कल्पातीता नव ग्रैवेयकोः पञ्च त्वनुत्तरीः। निकायभेदादेवं स्युर्देवाः किल चतुर्विधाः ॥९॥ आदित्यैः सविताऽर्य्यमा खरसहस्रोष्णांशुरंY रवि, त्तिण्डस्तरैणिर्गभस्तिरेरुणो २ भानभो-ऽहै.मणिः । सूर्योऽर्क: किरणो भगो ग्रहपुष: पुषौ पतङ्गः खगो२३, मैण्डिो यमुना-कृतान्तजनकः प्रद्योतनस्तापनः ॥९॥ ब्रेध्नो हंसें श्चित्रभानुर्विवस्वान् , सूरस्त्वष्टी द्वादशात्माँ च हेलिः । मित्रो ध्वान्तारातिरब्जां-हुँ-हँस्तश्चक्राब्जी-हैं-बान्धवैः सप्तसप्तिः ॥९६॥ दिवा-दिना-ह-दिवस-प्रभा-विभाभासः करैः स्यान्मिहिरो विरोचनः । ग्रहा-ब्जिनी-गो-घु-पतिर्विकर्तनो हैरिः शुचीनौ गैंगना-भुजा-ध्वौ ॥१७॥ हरिदश्वो जगत्कर्म-साक्षी भास्वान विभावसुः ।। प्रयीतगच्चक्षुस्तपैनोऽरुणसारथिः७२ ॥८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016087
Book TitleAbhidhan Chintamani kosha
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1946
Total Pages800
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy