SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ १६ १७ १८ १६ अभिधानचिन्तामणौ देवकाण्डः २ रोचिरुस्त्रैरुचिशोचिरंशुगों, ज्योतिरैचिरुपधृत्येभीशवः । प्रग्रहः शुचिमरीचिदीप्तयो, धामकेतुघणिरश्मिवृश्नयः॥९९॥ पाददीधितिकरद्युतिद्युतो, रुग्विरोककिरणत्विषित्विषः । भौः प्रभावसँगभस्तिभानवो भी मयूखैमहसी छविविभौ ॥ ॥१०॥ प्रकांशस्तेने उद्योतः, ऑलोको वैर्च आर्तपः । मरीचिका मृगतृष्णा, मण्डेलं तूपसूर्यकम् ॥१०१॥ परिधिः परिवेषच, सूरसूतस्तु काश्यपिः । अनूरुविनतासूरसैंणो गरुडाग्रजः ॥१०१॥ रेवन्तस्त्वरेतोजेः, प्लवंगो हयवाहनः ।। अष्टादश माठराद्यौः, सवितुः पारिपाचिकाः ॥१०३॥ चंद्रमौः कुमुदबान्धेवो दशश्वेतवाज्यमृतसृस्तिथिप्रणीः । कौमुदी-कुमुदिनी-भ-दक्षजा-रोहिणी-द्विज-निशौषधी-पतिः।। ॥ १०४ ॥ वातृकोऽजश्व कला-शशै-- च्छाया-भृदिन्दुर्विधुरत्रिग्जः । राजा निशो रत्नकरौ च चन्द्र सोमोऽमृत-श्वेत-हिम-द्युतिग्लौः ॥ १९ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016087
Book TitleAbhidhan Chintamani kosha
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1946
Total Pages800
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy