SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ १४ अभिधानचिन्तामणौ देवकाण्डः १ ॥ देवकाण्डः द्वितीयः॥ स्वर्गस्त्रिविष्टेपं घोदिवौ भुवि स्तविषताविषौ नार्कः । गौस्त्रिदिवमूर्ध्वोकः सुरालयस्तत्सदस्त्वमरौः ॥८॥ देवाः सुपर्व(रनिङ्गदेवतें - बहिर्मुखानिमिषदैवतनाकिलेखाः । वृन्दारकाः सुमै सस्त्रिदी अमत्याः, स्वाहा स्वधा-ऋतु-सुधा-भुनै आदितेयोः ॥८॥ गीर्वाणों मरुतोऽस्वप्नी, विबुध| दानवारयः । तेषां यानं विमानोऽन्धः, पीयूषममृतं सुधौ ॥८९॥ असुरी नागोस्तडितैः सुपर्णकर्को वहयोऽनिर्लाः स्तनिताः । उदधिद्वीपेंदिशो दश भवनाधीशाः कुमारान्ताः ॥१०॥ स्युः पिशाची भूतो यक्षा राक्षसाः किन्नरों अपि । किम्पुरुषां महोरंगा, गन्धर्वा व्यन्तरी अमी ॥११॥ ज्योतिष्कोः पञ्च चन्द्राकग्रहनक्षत्रेतारकाः । वैमानिकीः पुनः कल्पभवा द्वादश ते त्वमी ॥१२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016087
Book TitleAbhidhan Chintamani kosha
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1946
Total Pages800
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy