SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ २०५ अभिधानचिंतामणौ तिर्यकाण्डः औषटै वौषटै वषटै स्वाहाँ, स्वों देवहवि तौ । रहस्युपांशु मध्येऽन्तरन्तरेणान्तरेऽन्तरों ॥१५३८॥ प्रादुरी विः प्रकाशे स्यादभावे त्वं न नौ नहि । हठैः प्रप्सर मी मास्मै, वारणेऽस्तमदर्शने ॥१५३९॥ अकामानुमतौ काम, स्यादों आं परमं मते । कच्चिं दिष्ट परिप्रश्नेऽवश्य नूनं च निश्चये ॥१५४०॥ बहिर्बहिर्मवे खैः स्यादतीतेऽह्नि श्वै एष्यति ।। नीचैररूपे महत्युच्चैः', सत्वेऽस्ति दुष्ठु निन्दने ॥१५४१॥ नच्च स्याद्विरोधोक्तौ, पक्षान्तरे तु चेयेदि । शनैपन्देऽबरे त्वाक , रोषोक्तावूनतौ नमः ॥१५४२॥ इत्याचार्यश्रीहेमचन्द्रविरचितायामभिधानचिन्तामणौ नाममालायां सामान्यकाण्ड: षष्ठः समाप्तः ॥६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016087
Book TitleAbhidhan Chintamani kosha
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1946
Total Pages800
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy