SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ आचार्यवर्यश्रीहेमचन्द्रविरचिता । शेषनाममाला ॥ प्रणिपत्यार्हतः सिद्धसांगशब्दानुशासनः । शेषाख्यनाममालाया, नामानि प्रतनोम्यहम् ॥१५४३॥ निर्वाणे स्यात् शीतीमावः शांतिनैश्चिन्त्यमंतिकः । शिष्ये छात्रो भद्रे मध्यं, काम्यं सुकृतसूनृते ॥१५४४॥ फलोदेयो मेरुष्ठं, वासावाससैरिको । दिदिविर्दीदिविद्युश्च, दिवं च स्वर्गवाचकाः ॥१५४९॥ निलिंपीः कामरूपाश्च, साध्याः शोभॊश्चिरायुषैः । पूजिता मर्त्यम हिताः, सुवाली वायुभोः सुराः ॥१५४६॥ द्वादशार्का वसवोऽष्टौ, विश्वे देवास्त्रयोदश । षट्त्रिंशत्तुषिताश्चैत्र, षष्टिराभास्वग अपि ॥१५४७॥ पट्त्रिंशदधिके माहाराजिकाश्च शते उभे । रुद्रा एकादशकोनपंचाशद्वायवोऽपरे ॥१९४८॥ चतुर्दश तु वैकुंठाः, सुशर्माणः पुनर्दश । साध्याश्च द्वादशेत्याधा, विज्ञेया गणदेवताः ॥१५४९।। Jain Education International For Private & Personal Use Onły www.jainelibrary.org
SR No.016087
Book TitleAbhidhan Chintamani kosha
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1946
Total Pages800
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy