SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ अभिधानचितामणौ तिर्यक्काण्डः ૧ ४ 3 परितः सर्वतो विष्वक्, समन्ताचे समन्ततः । पूरेः पुरस्तात्पुरतोऽयैतः प्रायस्तु भूमनि साम्प्रतेमधुनेदानीं ", सम्प्रेत्ये तथाञ्जसा । द्राक् सागरं झटित्या, महार्थं च सत्वरम् ॥११३० ॥ सदी सनोऽनिशं शश्वदें, भूयोऽभीक्ष्णं पुनः पुनः । असकृन्मुहुः सायं तु दिनान्ते दिवसे दिवा ॥ १५३१ ॥ सहसैकपदे सद्योऽकस्मात सपदि तत्क्षणे । . चिराये चिररात्रायें, चिरस्यै च चिञ्चिरम् ॥१९३२॥ चिरेण दीर्घकालार्थे, कदाचिंजातु कर्हिचित् । दोषी नक्तेषाँ रात्रौ प्रगे' प्रीतरहर्मुखे तिर्य्यगर्थे तिरैः साचि', निष्फले तु वृथो मुधो । मृष मिथ्याऽनृतेऽवर्णे, समय निकष हिरुकै ॥१९३४ ॥ शं' सुखे बलवत्सुष्ठु किमुताती निर्भरे । ॥। १५३३ ॥ ॥१५३५॥ 3 प्राके पुरी प्रथमे वर्षे संवत् परस्परे मिर्थः उषो निशान्तेऽल्पे किञ्चिन्मनोगीषच्चै चिर्ने । आहो उताहो किमुतें, वितर्के किं किमूर्त च ॥ ११३६ ॥ इति स्यात्संप्रदाये, हेतौ यत्तद्यतस्ततः । सम्भो सम्बोधने २०३ ॥१५२९॥ ५ भोः प्यार्ट पॉट, है है हो अरे रे ॥ ॥ ११३७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016087
Book TitleAbhidhan Chintamani kosha
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1946
Total Pages800
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy