SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ १९२ अभिधानचिंतामणौ तिर्यकार: ग्रामय ग्रायग्रिमैनात्याग्यौनुत्तमान्यनवरौद्धयवरे २३ । प्रष्ठपैरार्द्धराणि श्रेयसि तु श्रेष्ठसत्तमे पुष्कलेंवत् ॥१४३९॥ स्युरुत्तरपदे व्यापृङ्गवर्षौंकुञ्जराः । सिंहशार्दूलनागाद्याँस्तल्लनच मतल्लिको १४१०॥ मचर्चिको प्रकाण्डो"द्वौ, प्रशस्यार्थप्रकाशकाः । गुणोपसर्ननोपांग्राण्यप्र(नेऽधर्म' पुनः ॥१४४१॥ निकृष्टेमणके गीश्वयं काण्डै कुत्सिते । अपकृष्ट प्रतिकृष्टं, याप्य रेकोऽवमं ब्रुव ॥१४४२॥ खेट पापशदं, कुपुर्य चेलम च। तदासेचनकै यस्य, दर्शनाद्दग् न तृप्यति ॥१४ ४ ३॥ चारु हारि' रुचिरं मनोहरं, वल्गुकान्तमभिरामचंधुरे । वामाच्यसुषमाणि' शोभनं २, मञ्जु मञ्जुलमनोरमाणि च सौंधुरम्य॑मनोज्ञानि, पेशल हृबैसुन्दरे । काम्यं कर्मे कमनीय, सौम्यं च मधुरं प्रियम् ॥१४४५॥ ॥१४४४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016087
Book TitleAbhidhan Chintamani kosha
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1946
Total Pages800
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy