SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ अभिधानचिंतामणौ तिर्यक्काण्डः १९१ 6 पृथूरु पृथुल व्यूढं, विकट पिपुलं बृहत् । १३ ર स्फारं वरिष्ठ विस्तीर्ण, ततं बैहुँ महद् गुरु || १४३० ॥ दैर्व्यमायामै आना है, आरोहस्तु समुच्छ्रयैः । उत्सेधै उदयोच्छ्राय", परिणाहो' विशालता ॥१४३१ । प्रपश्यामोगे विस्तारैव्यासः, शब्दे सविस्तरैः । समास्तु समाहारः, संक्षेपैः संग्रहोऽपि च सर्वे समस्तमन्यूनं समयं सकलं समम् । विश्वशेषाखण्डे कृत्स्नेपक्षाणि " निखिल खिले ॥ १४३३॥ ॥ १४३२ ॥ ४ ५ १३ 3 खण्डेऽर्देशक भित्ते, नेमशकंदलानि च । अशो' मागश्चे वण्ठैः स्यात्, पादैस्तु स तुरीयकः १४३४ २ 3 मलिनं कच्चरं म्लानं, कश्मलं च मलीमसम् । पवित्र पावने पूतं पुण्यं मेध्ये मोज्ज्वलम् ॥१४३५॥ विमलं' विशदं वीघ्रमेवदातमनाविलं । विशुद्धं शुचि चोक्षं तृ, निः शोध्यै मनवस्करम् ॥ १४३६ ॥ निर्णिक्तं शोधितं मृष्ट, मौत क्षालितैमित्यपि । सम्मुखीनमभिमुखं', परराचीनं पराङ्मुखम् ॥१४३७ ॥ 9 २ 3 ४ मुख्यं प्रकृष्टं प्रमुख प्रब, ये वरेण्यं प्रवरं । १२ १३ १४१५ १० 99 अनुत्तरं प्रागहरं प्रवेक, प्रधानमप्रेसरमुत्तमाये ॥१४३८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016087
Book TitleAbhidhan Chintamani kosha
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1946
Total Pages800
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy