SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ अभिधानचिंतामणौ तिर्यक्काण्डः १९३ व्युष्टि: ' फैलमसार' तु, फल्गु शून्यं तु रिक्तकर्म । शुन्यं तुच्छे बशिकं च, निविडं तु निरन्तरमै ॥१४४६॥ 3 3 ५ निबिरीस बनं सान्द्रं, नीरन्ध्र बहले ढम् । गाढेम विरलं " चाथ, विरलं तनुं पेलवमे १ 3 E नवं नवीनं सद्यस्क, प्रत्य नेनूतने । १ नव्यं चाभिनवे जीर्णे, पुरातनं चिरन्तन में ४ E पुराणं प्रतनं प्रत्नं, जन्मूर्त उच्चावचं' नैकमेदैमतिरिक्तांधिके २ 1 मूर्त्तिते । मे ८ पार्श्व समीपं सविधं ससीमम्या सवेशन्ति कँसन्निकर्षाः ' । सदेशमभ्यमे सनीडेसे निधान्युपान्तं निर्केटोपकण्ठे १५ 93 .२० सन्निकृष्ट समर्थ्यादीम्यर्णान्यासन से निधी । अव्यवहितेऽनन्तरं, संसक्तमपटान्तरम् મ नेदिष्ठमतिकतमं विप्रकृष्टे परे पुनः । 9 3 दूरेऽतिदूरे दविष्ठं, दवीयोऽय समातनम् १३ ॥१४४७ ॥ ॥ १४४८ ॥ ॥१४४९ ॥ ॥ १४१० ॥ ॥ १४५१ ॥ ॥१४५२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016087
Book TitleAbhidhan Chintamani kosha
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1946
Total Pages800
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy