SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ १९० अभिधानचिंतामणौ तिर्यक्काण्डः व तुलवात्ये' वातानां गव्यां गोत्रे ' पुनर्गवाम् । पाश्योखल्यादि पाशादेः, खलादेः खलिनीनिभाः ॥ १४२१ ॥ जनतो बन्धुतो मानतो गनती सहायती । जनादीनां रथानां तु स्याद्रथ्यो रथकेट्यया ॥१४२२॥ राजिलेखाँ ततिर्वीर्थी, माल्यवलिपङ्कर्थः । 3 2 धोरणी श्रेण्युभौ द्वौ युगले द्वितयं द्वयम् ॥ १४२३ ॥ तु 1 गुर्गे द्वैतय द्वन्द्वं युग्मं यमलैयामले पशुभ्यो' गोयुगं युग्मे, परं षट्त्वे तु षड्गवैम् ॥ १४२४ ॥ परः शताद्योस्ते येषां परा सङ्ख्या शतादिकात् । १ 3 ४ e ।। १४२५ ॥ १२ 93 प्राज्यं प्रभूतं प्रचुरं, बहुलं बहु पुष्कलम् भूयिष्ठ पुरुई भूयो भूय्यदभ्रं पुरु स्किम् । स्तोकं झूले तुच्छैमल्पं, दभ्राणुतलिनानि च तनुं क्षुद्रं कृशं सूक्ष्मं, पुनः लक्ष्णं च पेलवम् । त्रुटी मात्रा लवों लेशः, कणो स्वं पुनर्लवे ॥ १४२७॥ अत्यल्पेऽपिष्ठेमल्पीयैः, कनीयो ऽणीये इत्यपि । ॥१४२६॥ १० १ दीर्घायते समे तुमुखे मृनमुद्धरम् प्रांशुच्छ्रितमुग्रं च न्यगे नीचे इस्वैपरे , ५ Ε ख कुन वामनं च विशालं तु विशङ्कटम तु विशङ्करम् २ ॥ १४२८ ॥ I । ॥ १४२९ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016087
Book TitleAbhidhan Chintamani kosha
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1946
Total Pages800
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy