SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ ३५ अभिधानचिंतामणौ तिर्यकाण्डः १८९ समवायर्यो निकुरम्ब, जालं निवेहसञ्चयौं। जातं तिरश्चां तथं, सङ्घसार्थों तु देहिनाम् ॥१४ १२॥ कुलं' तेषां सजातीनां, निकायस्तु सधर्मिणाम् । वर्गस्तु सदृशां स्कन्धो', नरकुञ्जरवाजिनाम् ॥१४१३।। ग्रामो' विषयशब्दास्त्रभूतेन्द्रियगणाद् बजे । समस्तु पशूनां स्यात्समानस्त्वन्यदेहिनाम् ॥१४१४॥ शुकादीनां गणे शौकमायूरतैत्तिरादयः ।। भिक्षादेभैक्षसाहस्रगार्मिर्णयौवोदयः ॥१४ १५॥ गोत्रार्थप्रत्ययान्तानां, स्युरौपगवोदयः ।। उक्षादेरौक्षकं मानुष्यकं वार्द्धकमौष्ट्रकम् ॥१४१६॥ स्याद्राजपुत्रक' राजन्यक राजकमाजकम् । वात्सकौरभ्रके' कावचिक कवचिनामपि ॥१४१७॥ हास्तिकं तु हस्तिनां स्यादापूपिकोद्यचेतताम् । धेनूनां धेनूकं धेन्वन्तानां गौधेनुकादयः ॥१४ १८॥ कैदारक' कैदारिक, कैदार्य्यमपि तद्गणे। ब्राह्मणादेाह्मण्यं, माणव्य वाडव्यमित्यपि ॥१४ १९॥ गणिकानां तु गाणिक्य, केशानां कैश्यकैशिके। अश्वानामाश्वेमश्वीय, पशूनां पार्श्वमप्यथ १४२०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016087
Book TitleAbhidhan Chintamani kosha
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1946
Total Pages800
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy