SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ १८८ अभिधानचिंतामणौ तिर्यकाण्डः मर्मरो' वस्त्रपर्णादेर्भूषणानां तु शिञ्जितम् । हेषी हेषो तुरंगाणां, गजानां गर्जबृंहिते ॥१४०५॥ विस्फारों' धनुषां हम्भारम्भे गोर्जलदस्य तु । स्तनितं गर्जितं गर्जिः, स्वनितं रसितादि च ॥१४०६॥ कूजित' स्याद्विहङ्गानां, तिरश्चां रुतवासिते । वृषस्य रेषण' रेषा, बुक्कणं भषणं शुनः ॥१४०७॥ पीडितानां तु कणित', मणितं' रतिकूजितम् । प्रक्वार्णः प्रवर्णस्तन्त्र्या, मर्दलस्य तु गुन्दलैः ॥१४०८॥ सीजनं तु श्री चकानां, मेर्या नादस्तु दरः ।। आरोऽन्युचर्ध्वनिर्मन्द्रो', गम्भीरो मधुरः कः ॥१४०९॥ काकली तु कल: सूक्ष्म, एकतालो' लयानुगः । काकुर्वनिविकारः स्यात्प्रतिश्रुत्तु प्रतिध्वनिः ॥१४ १०॥ सङ्घाते' प्रकरौघैवानिकरव्यूहाँः समूहश्चर्यः, सन्दोहः समुदायरोशिविसरबातोः कलापो" नः । कूट मण्डेलचक्रवॉलपटलेस्तोमी गे: पेटके', वृन्द चक्रकेदेम्बके समुदयः (जोत्करौ संहतिः ॥१४११॥ तात्कर Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016087
Book TitleAbhidhan Chintamani kosha
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1946
Total Pages800
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy