SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ अभिधानचिंतामणौ तिर्यक्काण्डः कृमिर्मर्कटको लूता, लालासवोऽष्टपाचे सः । वृद्धिको दुणे आल्यालिरले तत्पुच्छकण्टकः ॥ १२११॥ भ्रमरो' मधुकृदे भृङ्गश्चर्श्वरीकः शिलीमुखैः । इन्दिन्दिरोऽली रोलम्बो, द्विरेफोऽस्य षडङ्घ्रयः १२१२ भोज्यन्तु पुष्पैमधुनी, खद्योतो ज्योतिरिङ्गणैः । पतङ्गः शल: क्षुद्रो, सरघो मधुमक्षिक माक्षिकादि तु मधु स्यात्, मधूच्छिष्टं तु सिक्थकम् । वर्वणी मक्षिकौ नीलों, पृत्तिको तु पतङ्गिको ॥१२१४॥ चनमक्षिका तु देशो, देशी तज्जातिरल्पिका । ॥१२१३॥ 3 'तैलाटी' वरटी गन्धोली स्याच्चीरी तु चीरुको ॥ १२१९.५ झिल्लीको झिल्लिक वर्षकरी" भृङ्गारिकों च सा । 3 चतुरिन्द्रियाः । पञ्चेन्द्रियाः १६५ पशुंस्तिर्यङ् चरिर्हिस्रेऽस्मिन् व्यालेः श्वापदोऽपि च ॥१२१६॥ हस्ती मतङ्गगजै द्विपकने कर्पाः, मातङ्गवारणमहामृगे सामयोनैयः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016087
Book TitleAbhidhan Chintamani kosha
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1946
Total Pages800
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy