SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ १६४ अभिधानचितामणौ तिर्यकाण्डः जलालोको जलूकों च, जलौका जलसर्पिणी । भुक्तास्फोटोऽब्धिमण्डकी, शुक्तिः कम्बुस्तु वारिजः१२०४ त्रिरेखैः षोडशार्वर्त्तः, शङ्खोऽथ क्षुद्रकम्बवः । शङ्खनकोः क्षुल्लकाश्चै, शम्बूकोस्त्वम्बुमात्रजाः ॥१२०५॥ कपर्दस्तु हिरण्यैः स्यात्, पणास्थिकैवराटको । इति द्वीन्द्रियाः । त्रीन्द्रियाः । दुर्नामा तु दीर्घकोशी', पिपीलंकस्तु पीलकः ॥१२०६॥ पिपीलिको तु हीनाङ्गी, ब्राह्मणी स्थूलशीर्षिको । घृतेली' पिङ्गकपिशाऽथोपजिह्वोपदेहिको ॥१२०७॥ वम्युपदीको लिक्षो तु, रिक्षा यूको तु षट्पदी । गोपालिको महाभीरुर्गोमयोत्या तु गर्दभी२ ॥१२०८॥ मत्कुणस्तु कोलकुणे, उद्देशः किटिमोत्कुणौ। इन्द्रगोपेस्त्वग्निरंजी, वैराटैस्तित्तिभोऽग्निकः ॥१२०९॥ कर्णजलोको तु कर्णकीटो शतपदी च सा । इति त्रीन्द्रियाः । चतुरिन्द्रियाः । ऊर्णनाभस्तन्त्रवायो, जालिको जालकारः ॥१२१०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016087
Book TitleAbhidhan Chintamani kosha
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1946
Total Pages800
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy