SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ १६६ अभिधानचिंतामणौ तिर्यकाण्डः स्तम्बेरैमद्विरदेसिन्धुरैनागदन्तिनो, दन्ताः करटिञ्जिरकुम्भिपीलेवः ॥१२१७॥ इभः करेणुगोऽस्य, स्त्री धेनुको वाऽपि च । मैद्रो मन्दो मंगो मिश्रश्चतस्रो गजजातयः ॥१२१८॥ कालेऽप्यजातदन्तश्च, स्वल्पाङ्गश्चापि मत्कुणौ । पञ्चवर्षों मनो बालः, स्यात्पोतो' दशवर्षकः ॥१२१९॥ विक्को विंशतिवर्षः स्यात्, कलभस्त्रिंशदब्दकः । यूथनायो यूथपतिमत्ते प्रभिन्नगजितौ ॥१२२०॥ मदोत्कटो मदकलः, समावुद्रान्तनिर्मदौ । सज्जितः कल्पितस्तिर्यग्घाती परिणतो' गजः ।।१२२१॥ व्यालो दुष्टगनो गम्भीरवेचैवमताकुशः । रानवाह्यस्तूपवाडैः, सन्नाटेः समरोचितः उदादनीषादन्तौ, बहूनां घटना घटी । मदो दानं प्रवृत्तिश्चै, वमथुः करशीकरः ॥१२२३॥ हस्तिनासा करैः शुण्डौ, हस्तोऽस्याग्रं तु पुष्करम् । अङ्गलिः कर्णिको दन्तौ, विषाणौ स्कन्धे आसनमै १२२४ कर्णमूलं चूलिका स्यादीषिको त्वक्षिकटकम् । अपाङ्गदेशो निर्याण, गण्डस्तु करटैः कटैः ॥१२२९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016087
Book TitleAbhidhan Chintamani kosha
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1946
Total Pages800
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy