SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ अभिधानचिंतामणौ तिर्यकाण्डः १६३ अहिच्छत्रो" मेषशृङ्गः, कुष्टवालकनन्दनः । कैराटको हैमवतो, मर्कटः करवीरकः ॥११९७॥ सर्षपो मूलको गौराईकः सक्तककईमौ । अङ्कोलसाः कालिङ्गः, शृङ्गिको मधुसिक्थः ११९८॥ इन्द्रो लाङ्गुलिको विस्फुलिङ्ग-पिङ्गलैगौतमौः । मुस्तको दालश्चेति, स्थावरा विषमातयः ॥११९९॥ कुरण्टायो अग्रवीना, मूलनास्तूत्पलादयः । पर्वयोनय इक्ष्वाद्याः, स्कन्धनाः सल्लकीमुखाः ॥१२००॥ शाल्योदयो बीजरूहाः, सामूर्छजास्तृणादयः । स्युर्वनस्पनिकायस्य, षडेता मूलनातयः ॥१२.०१॥ इति वनस्पतिकायः। होन्द्रियाः। नीलड़ेंः कृमिरन्तर्जः, क्षुद्रकीटो' बहिर्भवः । पुलकोस्तुभयेऽपि स्युः, कीकसीः कृमयोऽणवः ॥१२०२॥ काष्ठकीटो धुणो गण्डुपर्दः किञ्चुलकैः कुसूः । लता गण्डपदी' तु, शिल्यैत्रगौ जलोकतः ॥१२० ३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016087
Book TitleAbhidhan Chintamani kosha
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1946
Total Pages800
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy