SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ ८ अभिधानचिन्तामणौ देवाधिदेवकाण्डः १ स्वयंप्रभैश्च सर्वानुभूतिर्देवश्रुतोदयौ । : पेढाल: पोट्टिलेश्चापि, शतकीर्तिश्चं सुत्रेतेः अममो निष्कषायैश्च निष्लाकोऽय निर्ममः । चित्रगुप्तः समाविश्व, सर्वरश्च यशोधरः २२ विजयो मैलदेवौ चानन्तवीर्य भद्रकृर्ते । एवं सर्वावसपिण्युत्सप्पिणीषु जिनोत्तमाः तेषां च देहोऽद्भुतरूपगन्धो, निरामयः स्वेदम लोज्झितचं । श्वासोऽन्धो रुधिरामिषन्तु, गोक्षीरधाराघवलं ह्यवित्रम् , आहारनीहार विधिस्त्वर्हेश्यचत्वार एतेऽतिशयाः सहोत्थाः । क्षेत्रे स्थितिर्योजनमात्र केऽपि, नृदेवतिर्य्यगूजनको टिकोटेः वाणी नृतिर्य्यकसुरलोकभाषासंवादिनी योजनगोमिनी च । भामण्डलं चारु च मौलिपृष्ठे, विडम्बिताहपतिमण्डलैश्रि 119811 ॥५५॥ 119411 1190911 ॥५८॥ ॥५९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016087
Book TitleAbhidhan Chintamani kosha
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1946
Total Pages800
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy