SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ ३ . ०२ अभिधानचिन्तामणौ देवाधिदेषकाण्डः १ ७ नरदत्ताऽर्थ गान्धीर्य्यम्बिकी पद्मावती तथा । सिद्धायिका चेति जैन्यः, क्रमाच्छासनदेवताः ॥४॥ वृषो गेजोऽश्वैः प्लवर्गः, क्रौञ्चोऽब्ज स्वस्तिकः शशी। मकरः श्रीवत्सः खंगी, महिष: शूकरस्तथा ॥४७॥ श्येनो" वजे मग छाँगो, नन्द्यावतॊ धेोऽपि च ।। कूर्मो नीलोत्पलं शङः, फैणी "सिंहोऽर्हतां ध्वजाः ॥४८॥ रक्तौ च पद्यप्रभवासुपूज्यौ, शुक्लौ च चन्द्रप्रभपुष्पदन्तौ । कृष्णौ पुनर्नेमिमुनी विनीलो, श्रीमल्लिपाश्वी कनकत्विषोऽन्ये उत्सप्पिण्यामतीतायां, चतुर्विंशतिरहताम् । केवलज्ञानी निर्वाणी सागरोऽथ महायऑः ॥५०॥ विमलेंः सर्वानुतिः, श्रीधरो दत्ततीर्थकृत् । दामोदरः सुतेजाश्च, स्वाभ्यथो मुनिसुव्रतः ॥५१॥ सुमतिः शिवेंगतिश्चैवाऽस्तागोऽथ निमीश्वरः । अनिलो यशोधराख्यः, केतार्थोऽथ जिनेश्वरः ॥१२॥ शुद्धमैतिः शिवेकरः, स्यन्दैनश्वाथ सम्प्रतिः२४ । भाविन्यान्तु पद्मनाभः, शूरदेवैः सुपार्श्वकैः ॥१३॥ ॥४९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016087
Book TitleAbhidhan Chintamani kosha
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1946
Total Pages800
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy