SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ अभिधान चिन्तामणौ देवाधिदेवकाण्डः १ ९ साग्रे च गव्यूतिशतद्वये रुजों वैरेतयो माय॑तिवृष्ट्यवृष्टयः । दुर्भिक्षमन्यस्वकचक्रतो भयं स्यान्नत एकादश कर्मघातजाः ॥६॥ खे धर्मचक्र चमरौः सपादपीठं मृगेन्द्रासनमुज्ज्वलञ्च । छत्रत्रयं रत्नमयो ध्वजोऽङ्घ्रिन्यासे च चामीकरपङ्कानि ॥६ ॥ वत्रयं चारु चतुर्मुखाङ्गती,। चैत्यद्रुमोऽधोवदनाश्च कण्टीः द्रुमौनतिर्दुन्दुभिनार्द उच्चकै तोऽनुकूलैः शकुनाः प्रदक्षिणीः ॥२॥ गन्धाम्बुवर्ष बहुवर्णपुष्पवृष्टिः कचश्मश्रुनखाँप्रवृद्धिः । चतुर्विधामय॑निकायकोटि जघन्यभावादपि पार्श्वदेशे ऋतूनामिन्द्रियार्थानामनुकूलत्वमित्यमी । एकोनविंशतिर्दैव्याश्चतुस्त्रिंशच मीलिताः ॥६४|| Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016087
Book TitleAbhidhan Chintamani kosha
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1946
Total Pages800
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy