SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ अभिधानचिंतामणौ तिर्यक्काण्डः ॥ १०४६ ॥ 7 कुप्यन्ते तद्द्वयादन्यद्रूप्येन्तु द्वयमतम् । अलङ्कारसुवर्ण तु शृङ्गीकन के मायुधं रजतं च सुवर्ण च संश्लिषे घनगोलकः । पित्तारेयारकूट:, कपिलोहं सुवर्णकम् ॥१०४७ रिरों रीरी च रीतिश्च पीतटोहँ सुलोहकम् । " ब्राह्मी त राज्ञी कपिल, ब्रह्मरीतिर्महेश्वरी ॥१०४८॥ तु १४३ ॥१०४९ ॥ कांस्ये विद्युत्प्रियं घोषैः, प्रकाश वङ्गशुल्वनम् । घण्टाशर्द्धमसुराहु, खर्ण लोहजे मलम् सौराष्ट्र के पलोह, वर्तलोहं तु वर्त्तकम् । पारदः पारतैः सूतो, हरबीर्जे रसैश्चलम् ॥१०५०॥ Hariharयं गिरिजामले । ૪ स्रोतोऽञ्जनं तु कापोतं, सौवीरं कृष्णयामुने ॥१०५१॥ अथ तुत्थं शिखिग्रीवं, तुत्थाञ्जनमयूरके । १ मूषातुस्थं कांस्यनीले, हेमताएँ वितुन्नकम् ॥१०१२॥ ८८ ०१ भातरूप्योत्पन्नो लोके "रूपैया" इति ख्यातः । तथा "पैसा इति अन्यः । ०२ "" कुन्दन इति प्रसिद्धः ०३ पञ्च सामरीतित्रपुसीसककालायसलक्षणानि लौद्दानि यस्मिन कांस्यभेदः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016087
Book TitleAbhidhan Chintamani kosha
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1946
Total Pages800
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy