________________
३४२ अभिधानचितामणौ तिर्यकाण्डः वङ्गं वपुः स्वर्ण नागजीवने, मृदङ्रङ्गे पुरुषत्रपिचटें। स्याच्चक्रसंज्ञं तमरं च नागज"
कस्तीरमालीनकसिंहले अपि ॥१०४२॥ स्याद्रूप्यं कलधौतारजश्वेतानि दुर्वर्णक, खरं च हिमांशुईसकुँमुदाभिव्यं सुवर्ण पुनः । स्वर्ण हेमैं हिरण्यहाटकेंवटून्यष्टापदं काञ्चन कल्याणं कनकं महारतरेगीयरुक्मायपि ॥१०
कलधौतलीहोत्तमहिनीनान्यपि गारुडं गैरिजातरूपे । तपनीयैचामीकरचन्द्रभा
ऽर्जुननिष्ककार्तस्वैरकर्बुराणि ॥१०४४।। जाम्बूनदं शातकुम्भ, रजत भूरि भूत्तम । हिरण्यकोशोकुप्यानि, हेम्नि रूप्ये कृताकृते ॥१०४५॥
Jain Education International For Private & Personal Use Only
www.jainelibrary.org