SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ ३४२ अभिधानचितामणौ तिर्यकाण्डः वङ्गं वपुः स्वर्ण नागजीवने, मृदङ्रङ्गे पुरुषत्रपिचटें। स्याच्चक्रसंज्ञं तमरं च नागज" कस्तीरमालीनकसिंहले अपि ॥१०४२॥ स्याद्रूप्यं कलधौतारजश्वेतानि दुर्वर्णक, खरं च हिमांशुईसकुँमुदाभिव्यं सुवर्ण पुनः । स्वर्ण हेमैं हिरण्यहाटकेंवटून्यष्टापदं काञ्चन कल्याणं कनकं महारतरेगीयरुक्मायपि ॥१० कलधौतलीहोत्तमहिनीनान्यपि गारुडं गैरिजातरूपे । तपनीयैचामीकरचन्द्रभा ऽर्जुननिष्ककार्तस्वैरकर्बुराणि ॥१०४४।। जाम्बूनदं शातकुम्भ, रजत भूरि भूत्तम । हिरण्यकोशोकुप्यानि, हेम्नि रूप्ये कृताकृते ॥१०४५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016087
Book TitleAbhidhan Chintamani kosha
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1946
Total Pages800
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy