SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ १५४ अभिधानचिंतामणौ तिर्यकाण्डः स्यात्तु कर्परिकातुत्यममृतासङ्गमञ्जनमें । रसग ताशैलें, तत्थे दार्वीरसोद्भवे ॥१०५सा' पुष्पाञ्जनं रीतिपुष्पं, पौष्पक पुष्पकेतु च । माक्षिकं तु कदम्बः स्यात् , चक्रनामाऽजनामः १०५४ ताप्यो' नदीनः कामौरिस्तारिविमाक्षिकः । सौराष्ट्री पार्वती काक्षी, कालिकों पर्पटी सती ॥१०५५॥ आढकी तुवरी कंसोद्भवों काच्छी मृदाहयौं । कामीसं धातुकासीस, खेचर धातुशेखर ॥१०५६॥ द्वितीयं पुष्पिकासीस, कंस नयनौषधम् । गन्धारमा शुल्धामा कुष्ठीरिर्गन्धिगन्धों ॥१०५७॥ सौगन्धिकः शुकपुच्छो', हरितालं' तु पिञ्जरम् ।। बिडालके विस्रगन्धिं, खनूर वंशपत्रकम् ॥१०५८॥ आलपीत तालानि', गोदन्त नटमण्डनम् । बङ्गारिोमहवाथ, मनोगुप्ता मनःशिलो ॥१०५९॥. करवीरी नागमाता, रोचनी रसनेत्रिका ।। नेपाली कुनटी गोली, मनोही नागनिहिको ॥१०६०।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016087
Book TitleAbhidhan Chintamani kosha
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1946
Total Pages800
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy