SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ अभिधानचिंतामणौ मयंकाण्डः ३ १०५ मुक्तं द्विधा पाणियन्त्रमुक्त शक्तिशरादिकम् । अमुक्तं शस्त्रिकादि स्याद्यष्ट्यायं तु द्वयात्मक।।७७४॥ धनुश्चापोऽनमिष्वासा, कोदण्डं धन्व कार्मुकम् दुर्गाऽऽसौ लस्तकोऽस्यान्तरग्रं त्वतिरटन्यपि ॥७७५॥ मौवी जीवा गुणो गया, शिक्षा बाणासनं गुणो । सिञ्जिनी न्या च गोधा तु, तले ज्याघातकारणम्॥७७६॥ स्थानान्यालीढवैशाखप्रत्यालीढानि मण्डलम् । समपादं च वेध्यं तु, लक्ष्य लक्ष शरव्यकम् ।। ७७७ ॥ वाणे पृषस्कविशिखौ खगगार्द्धपक्षी, काण्डाशुगप्रदरसायकपत्रवाहाः । पत्रीय निह्म शिलीमुखैकङ्कपत्र रोपाः कलवशेरैमार्गणचित्रपूखा ॥७७८॥ प्रक्ष्वेडनः सर्वलो हो, नाराचे एषण सः । निरस्तः प्रहिते वाणे, विषाक्ते दिग्धेलितको ॥७७९॥ पाणमुक्तिर्यवच्छेदो, दीप्तिवेंगस्य तीव्रता । दुरतलोनातीरी ख्यास्तु तद्रिदः ॥७८०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016087
Book TitleAbhidhan Chintamani kosha
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1946
Total Pages800
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy